Atharvashirsha

|| श्री गणपत्यथर्वशीर्ष् ||



ॐ भद्रं कर्णेभिः शृणुयम देवाः भद्रंपश्येमाक्षभिर्यजत्राः । स्थिरैरंगैस्तुष्टुवांसस्त्ननूभि: व्यशेम देवहितं यदायुः ॥१॥
ॐस्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।। स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बहस्पतिर्दधातु ॥२॥
ॐ शान्तिः । शान्तिः । शान्तिः ।
ॐ नमस्ते गणपतये ॥ त्वमेव प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्ताऽसि ॥ त्वमेव केवलं धर्ताऽसि ॥ त्वमेव केवलं हर्ताऽसि ॥ त्वमेव सर्व खल्बिदं ब्रह्मासि ॥ त्वं साक्षादात्माऽसिनित्यम्‌ ॥१॥
ऋतं वच्मि ॥ सत्यं वच्मि ॥२॥
अव त्वं माम्‌ ॥ अव वक्तारम्‌ ॥ अव श्रोतारम्‌ ॥ अव दातारम्‌ ॥ अव धातारम्‌ ॥ अवानूचानमव शिष्यम्‌ ॥ अव पश्चात्तात्‌ ॥ अव पुरस्तात्‌ ॥ अवोत्तरात्तात्‌ ॥ अव दक्षिणात्तात्‌ ॥ अव चोर्ध्वात्तात्‌ ॥ अवाधरातात्‌ ॥ सर्वतो मां पाहि पाहि समंतात्‌ ॥३॥
त्वं वाङमयस्त्वं चिन्मयः ॥ त्वमानंदमयस्त्वं ब्रह्ममयः ॥ त्वं सच्चिदानंदाद्वितीयोऽसि ॥ त्वं प्रत्यक्षं ब्राम्हासि ॥ त्वं ज्ञानमयो विज्ञानमायोऽसि ॥४॥
सर्वं जगदिदं त्वत्तो जायते ॥ सर्वं जगदिदं त्वत्तस्तिष्ठति ॥ सर्वं जगदिदं त्वयिलयमेष्यति ॥ सर्वं जगदिदं त्वयि प्रत्येति ॥ त्वं भूमिरापोऽनलोऽनिलो नभः ॥ त्वं चत्वारिवाक्‌ पदानि ॥५॥
त्वं गुणत्रयातीतः ॥ त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥ त्वं मूलाधारस्थितोऽसि नित्यम् ॥ त्वं शक्तित्रयात्मकः ॥ त्वां योगिनो ध्यायंन्ति नित्यम्‌ ॥ त्वं ब्रम्हा त्वं विष्णुस्त्वं रुद्रस्त्वं इंन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रहम्भूर्भुवःस्वरोम्‌ ॥६॥
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम्‌ ॥ अनुस्वारः परतरः ॥ अर्धेदून्लसितम्‌ ॥ तारेण रुद्धम् ॥ एतत्तव मनुस्वरूपम्‌ ॥ गकारः पूर्व रूपम्‌ ॥ अकारो मध्यमरूपम्‌ ॥ अनुस्वारश्चान्त्यरूपम्‌ ॥ बिन्दुरुत्तररूपम्‌ ॥ नादः संधानम्‌ ॥ संहिता संधिः ॥ सैषा गणेशविद्या गणकऋषिः ॥ निचृद्गायत्रोछंन्दः ॥ गणपतिर्देवता ॥ ॐ गं गणपतये नमः ॥७॥
एकदंताय विद्महे वक्रंतुडाय धीमहि ॥ तन्नो दंती प्रचोदयात्‌ ॥८॥
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम्‌ ॥ रदं च वरदं हस्तै र्बिभ्राणं मूषकध्वजम्‌ ॥ रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम्‌ ॥ रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम्‌ ॥ भक्तानुकंपिनं देवं जगत्कारणमच्युतम । आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्‌ ॥ एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥९॥
नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लंबोदरायैकदंताय विघ्ननाशिने शिवसुताय श्री वरदमूर्तये नमः ॥१०॥
एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते ॥ स सर्व विघ्नैर्न बाध्यते ॥ स सर्वतः सुखमेधते ॥ स पंचमहापापात्प्रमुच्यते ॥ सायमधीयानो दिवसकृतं पापं नाशयति ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायंप्रतः प्रयुंजानो अपापो भवति ॥ सर्वत्राधीयानोऽपविघ्नो भवति ॥ धर्मार्थकाममोक्षं च विंदति ॥ इदमथर्वशीर्षंमशिश्याय न देयम् ॥ यो यदी मोहाद्यास्यति स पापीयान भवति ॥ सह्स्त्रावर्तनात् ॥ यं यं काममधीयते तं तमनेन साधयेत ॥११॥
अनेन गणपतिमभिषिंचति ॥ स वाग्मी भवति ॥ चतुर्थ्यामनश्नन्‌ जपति ॥ स विद्यावान भवति । इत्यथर्वणवाक्यं ॥ ब्रह्माद्याचरणं विद्यात्‌ ॥ न बिभेति कदाचनेति ॥१२॥
यो दूर्वांकुरैर्यति ॥ स वैश्रवणोपमो भवति ॥ यो लाजैर्यजति ॥ स यशोवान भवति ॥ स मेधावान भवति ॥ यो मोदकसहस्त्रिण यजति ॥ स वांछित फलमवाप्नोति ॥ यः साज्यसमिद्भिर्यजि ॥ स सर्वं लभते स सर्वंलभते ॥१3॥
अष्टौ ब्राह्मणान्‌ सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ॥ सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जपत्वा सिद्धमत्रो भवति ॥ महाविघ्नात्प्रमुच्यते ॥ महादिषात्प्रमुच्यते ॥ महापापात्प्रमुच्यते ॥ स सर्व विद्भवति स सर्वविद्भवति ॥ य एवं वेद ॥ इत्युपनिषत्‌ ॥१३॥
ॐ सहनाववतु ॥ सानौभुनक्तू ॥ सहवीर्यं कार्वावाहै ॥ तेजस्विनावाधीत्मस्तु ॥ ॐ शान्तिः ॥ ॐ शान्तिः ॥ ॐ शान्तिः !!! ॐ
ॐ भद्रं कर्णेभिः शृणुयम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरंगैस्तुष्टुवांसस्त्ननूभिः व्यशेम देवहितं यदायुः ॥१॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बहस्पतिर्दधातु ॥२॥
ॐ सहनाववतु ॥ सानौभुनक्तू ॥ सहवीर्यं कार्वावाहै ॥ तेजस्विनावाधीत्मस्तु ॥ ॐ शान्तिः ॥ ॐ शान्तिः ॥ ॐ शान्तिः !!! ॐ